पृष्ठम्:अग्निपुराणम्.pdf/८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१३३ अध्यायः । युधजयाणवौयनामावलकथन । ७५ . • अरेबाशं दूरगदाजाया भङ्गविद्यया । अपराजिता त धस्तरस्ताभ्याम् तिल केन हि ॥ २८॥ प्रो किलि किलि विकिलि इच्छाकिलि भूतहनि मखिनि उमे दगड हस्ते रौद्रि माहेश्वरि उल्कामुखि ज्वालामुखि शकणे शुष्क जो अन्लम्बषे हर ी सर्व दुष्टान् खन प्रों यन्मानिरीक्षयेवि सांस्सान् मोहय औं रुद्रस्य हृदये स्थिता रोद्रि सोम्येन भावेन प्रामरक्षान्ततः कुरु स्वाहा। वाहतो माट संलिख्य सकलाकृतियेष्टिताः । नागपत्र (१) लिखेविद्या सर्वकामार्थसाधनौं ॥ ३० ॥ हस्ताद्यै रिता पूर्व ब्रह्मानेन्द्र विष्णु भिः । गुरुसामकाले सु विद्यया रक्षिताः सुराः ।। ३१ ।। रक्ष्या नारसिंह्या च भैरव्या शक्तिरूपया । मर्वे लोक्यमोहिन्या गोर्या देवासरे रणे ।।३।। बीजमटितं नाम कर्णिकायां दलेषु च। पूजाक्रमेण चाङ्गानि रचायत्र' (२) स्मृतं शुभे ।। ३३ ।। मृत्यच्चयं प्रवक्ष्यामि नामसंस्कारमध्यग । कलाभिर्वेष्टितं पशात् मकारेण निवाधितं ।। १४ ॥ जकारं विन्दु संयुक्त प्रोकारेग समन्वित । धकारोदरमध्यस्थ वकारेग नियोधित(२) ।। ३५ ।। माग्यमानिया,. चकार दामध्यस्य चकार निमा, रासम्ममितिय .. । भा। कारोदामणस्य इका- • कागोदामसम्म चकारवति । भनि रह..