पृष्ठम्:अग्निपुराणम्.pdf/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१२८ अध्यायः । कोटचक्राकथन। चरस्थिरक्षिःस्वभावा मैषाद्याः स्युर्यथाक्रमम् ।। १४ ॥ कुलौरो मकरमेव तुम्लामेषादयथराः। चरकार्य जयं काममा चरेश्व एभाशभम् ॥ १५ ॥ स्थिरो धो हरिः कुम्भो हश्चिकः स्थिर कार्यो । शीघ्रः समागमे। नाम्ति रोगातर्ती नैव मुच्यते ।। १६ ॥ मिथुनं कन्यका मोमो धनुब हिप्वभावकः । दि:वभावाः शुभाचते सर्वकार्येषु मित्यशः ।। १७॥ यावावाणिज्य मग्राम विवाह रामदर्शने । वृद्धि जयन्तधा लाभं युद्धे जयमवान यात् ॥ १८ ॥ अश्विनी विंगताय तरंगस्याकृतिय था । यद्यत्र कुरुते दृष्टि मेकरा प्रवति ॥ १८ ॥ यमभे तु यदा वृष्टिः पक्षमेकन्तु वति । इत्याग्नेये महापुराणे यजयाणवे नानावनानि नाम सप्तविंशत्यधिकशततमोऽध्यायः ॥ अथ अष्टाविंशत्यधिकशततमोऽध्यायः । कोटचक्रम्। खर उवाच । कोटमकं प्रवक्ष्यामि सतरनपुरं लिखेत। चतरसं पुनमध्ये समध्ये चतुरस्रकम् ॥ १॥