पृष्ठम्:अग्निपुराणम्.pdf/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१२८ अध्यायः । माटो वितानाच शाला मेषाद्याः पूर्वदिङ्मुखाः। मासिका पूर्व भागे तु अश्ल घाग्वेयगोचरे ॥ २ ॥ भरणी दक्षिणे देया विशाखा न ते न्यमेत् । अनुराधा पश्चिमे च श्रवणं वायुगोचरे ॥ ३ ॥ धनिष्ठाञ्चोत्तरे न्यस्य ऐशान्यां रेवती तथा । वाह्य नाडयां स्थितान्येव अष्टो हालागि यत्नतः ॥ ४ ॥ रोहिंगोपुष्यफल गुन्यः सातो ज्येष्ठा क्रमे गा तु । अभिजित तारा तु अश्विनी मध्यनाडिका ॥ ५ ॥ कोट मध्ये तु या नाड़ो कथयामि प्रयत्नतः । मृगश्चाभ्यन्तरे पूर्व तस्याग्मेये पुनर्वसुः ॥ ६ ॥ उत्तराफरगनो याम्ये चित्रा नेऋतसंस्थिता । मूलन्तु पथिमे न्यस्योत्तराषाढ़ान्तु वायवे ॥ ७ ॥ पूर्वभाद्रपदा सोम्ये रेवती ईगगोचरे । कोट स्याभ्यन्तरे नाडी श्वनाष्ट कसमन्विता ॥ ८ ॥ आर्द्रा हम्ता नशा पाढा चतुष्काञ्चोत्तरादिकम् । मध्ये स्तम्भ नतु कत्तु दद्या कोटम्य कोटरे ॥ ८ ॥ एवं दुर्गम्य वियास याचे स्थानं दिशाधिपात् । प्रागन्तुको यदा पाडा चावान् स्यात्फलान्वितः ॥१०॥ कोटमध्ये ग्रहा: माम्यः यदा वान्विताः पुनः । जयं मध्यस्थितन्तु मामा मिनी विदुः ॥ ११॥ प्रवेश पत्रव्यं निभे च निर्गमेत् । भगुः सोख तथा भोम यजन्तं सकलं यदा ॥ १२॥ तदा भ वानी, जयमागन्तुकस्य च ।