पृष्ठम्:अग्निपुराणम्.pdf/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [१२७ अध्यायः । हितीयो मङ्गलोऽथार्कः सौरिथैव तु मैं हिकः। . द्रव्यनाशमलाभश्च पाहवे भङ्गमादिशेत् ॥ ४ ॥ मोमो बुधो भृगुर्जीवो हितीयस्थाः सुभावहाः । तृतीयस्थो यदा भानुः मनिर्भोमी भृगुस्तथा ।। ५ ।। बुधथैवेन्टू राहुश्व सर्वे ते फलदा ग्रहाः । बधशको चसु तु शेषाथैव भयावहाः ॥ ६ ।। पञ्चमम्यो यदा जीवः शक्रः सौम्यश्च चन्द्रमाः । ददेत() चेप्सितं लाभ षष्ठे स्थाने शुभो रविः । ७ ।। चन्द्रः सौरिम्मङ्गलय ग्रहा देवि स्वरागितः । बधय शभदः पठे त्यजेत् षष्ठ गुरु भग ॥८॥ सप्तमोऽकः शनि मो राहुन्धैि सुखाय च । जीवो भगश्च सौम्य ग अशुको चाष्ट मौ शुभो ।। ८ ।। शेषा ग्रहास्तथा हान्य जगू नवमी शुभौ । शेषा हान्य च लाभाय दशमी भृगुभास्करी ॥ १० ॥ शनि मय राहुच चन्द्रः सौम्यः शभावहः । शुभाथैकादशे सय वर्जयेश मे(') गरुम् ॥ ११ ॥ बधशको हादमस्थो शेषान द्वादशगांस्त्यजत। अहोरात्रे हादश स्यू राशयस्तान् वदाम्यहम् ॥ १२ ॥ मोमो मेषेऽथ मिथ नवतस्रो नाडयो अषः । षट् कर्क सिंहकन्याय तुला पञ्च च हथिकः ।। १३ ॥ धनुनको घटश्चैव सूर्यगो राशिरा द्यकः । -- १रदातौति स.। २जनशमिम ....,