पृष्ठम्:अग्निपुराणम्.pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१२६ अध्यायः। ननवनिर्णयकएन। पूर्वावयमधोवा की शाधोमुखच्चरेत्() । एषु कूपलड़ागादि विद्याकी भिषक्रिया ॥ १८ ॥ स्थापनौकाभूपादिविधान(२) खननम्तथा । रेवतो चाग्विनी चित्रा इम्ता बातो पुनर्वसुः ॥ १८ ।। अनुराधा मृगी ज्येष्ठा नव वै पार्वतोमुखाः । एषु राज्याभिषेकन पबन्धलालापयोः ॥२०॥ पारामगृहप्रासाद प्राकारं से बसोरणं । ध्वचिऋपताकाथ.२) सोमे सावकारयेत ॥२१॥ शादशी सूर्यदना तु चन्द्र गण कादशो तथा । भौमेन दगमो दग्धा तोया ये बुधेन च ॥ २२ ॥ घष्ठी च गुरुणा दग्धा द्वितीया भृगुणा मथा । सप्तमी सूर्ययमुत्रेण विमुकरमथो पदे ।। २३ ॥ हितीया हादशी चैव सप्तमी वै तोयया(') । रवि मस्त था() गोरि घडेतामा विपुष्करा:(१) ॥ २४ ॥ विशाखा लत्तिका व उत्तरे वे पुनर्वसः । पूर्वभाद्रपदा चैव घडेने त चिपुष्कराः ॥ २५ ॥ लाभो हानिजयो सहिः पुत्रजन्म तथैव च । नष्टं भष्ट विनष्ट वा समन्विगुख( ) भवेत् ॥ २६ ॥ १ पाचोमुख भने दिनि ..: . मौवासनादिविधाममिति ... मुनीमलयेनि क., १०, 40, । ताण पुष्परा रति .., १ विपनामा नि.. । सनीनिक नवं विनुमिति..