पृष्ठम्:अग्निपुराणम्.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १२६ अध्यायः स्कन्धे भङ्ग विजानीयात्समभेषु च मध्यतः ॥ ८ ॥ उदरस्थेन() पूजा र जयश्चैवामनस्तथा । करिदेशे स्थिते योध आहवे हरते परान् ॥ ८ ॥ पुश्कस्थितेन कीर्तिः स्याद्रादृष्टे च भे मृतिः । पुनरन्यं प्रवश्यामि रविराहुबलन्तव॥ १० ॥ रविशको अधश्चैव सोमः सौरिगुरुस्तथा(२) । लोहितः संहिक चैव एते यामाचभागिमः ॥ ११ ।। सौरि रविच राहुश्च कृत्वा योन पृष्ठतः। स जयेत् सैन्यसङ्घातं धनमध्वाममाहवं ॥ १२ ॥ रोहिगी चोत्तरास्तिस्री मृगः पञ्च स्थिराणि हि। अश्विनी रेवती स्वातौ धनिष्ठा शततारका ॥ १३ ॥ विप्राणि पञ्चभान्येव यापार्थो चैव(२) योजयेत् । अनुराधाहस्तमसं मृग: पुष्यं पुनवसुः ॥ १४ ॥ सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशास्त्रया। पूर्वास्तिमोऽग्निर्भरणौ मवानेषादाकणाः ॥१५॥ स्थावरेषु स्थिर छ यात्रायां विप्रमुत्तमं । सौभाग्याधैं मन्येव उष ग्रन्तु कारयेत् ॥ १६ ॥ दारुणे दारुणं कुर्याइये साधीमुखादिकं । कृषिका भरण्यश्लेषा विशाखा पिटनैऋतम् ॥ १७ ॥ बरस मिक. २ बसिरेम इत्यादि मोरिय रसत्यका पाठः .. पक्षमाति। वामामानि शिक...।