पृष्ठम्:अग्निपुराणम्.pdf/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षडविंशत्यधिकशततमोऽध्यायः । -.0.000- नक्षत्रनिर्णयः। ईश्वर उवाच । वक्ष्याम्यक्षात्मकं पिलाई शुभाशुभवि इये । यस्मिन्ना भवेत् सूर्य मतदादी वीणि मूलनि.) ॥ १ ॥ एकम्म खे इयवेवे इस्तपादे चतुष्टयं । दि पञ्च सते जानो आधुरि विचिसयेत् ॥ २ ॥ शिरस्थे तु भवेद्राज्यं पिण्डतो वक्तयोगतः । नेत्रयोः कान्तसौभाग्य इदये द्रव्यसङग्रहः ॥ ३ ॥ हस्ते तं सस्करत्वातामुरध्वगः(१) पदे । कुम्माष्टके भानि लिख्य(२) सूर्य कुम्भस्म रितकः ॥ ४ ॥ अशभः सूर्य कुम्भः स्याक भः पूर्वादिसंस्थितः । फणिराहु'(') प्रवक्ष्यामि अयाजयविवेकदं ॥ ५ ॥ अष्टाविंशांमिहिन्द न् पुनर्भाक्यस्त्रिभिस्त्रिभिः । अथ चाणि चत्वारि रेखास्त व दापयेत् ॥ ६ ॥ यस्मिवृचे स्थिती राहुस्तहक्षं फणिमनि')। सदादि विन्यसेद भानि सप्तविंशक्रमेण तु ॥ ७ ॥ वक्त सप्तगले ऋचे वियते सर्व पाहवे। पीरि मसके इति.. रमाबुरथमः परेमिकासराइभिनि। र भानि हिरिनि ३०, वाहनानि ...