पृष्ठम्:अग्निपुराणम्.pdf/६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १२५ अध्यायः । पूजयेत् कदम देखि स्तम्भयेच्छस्त्रजालकम् ॥ ४॥ . अग्निकार्य प्रवक्ष्यामि रणादी जयवईनम् । श्मशाने निशि कालाग्नौ नम्मो मुन्नशिखी नरः ।। ५८ ॥ , दक्षिणास्यस्त जुहुयानमांसं रुधिरं विनम् ।। तुपास्थि खण्ड मि यन्तु मनाना शताष्टकम् ॥ ५ ॥ भी नमो भगवति कीमारि लल लल लाखय लालय घण्टादेवि अमुकं मारय मारय सहसा नमोऽस्तुते भगवति विधे स्वाहा। अनया विद्यया होमान्धत्वलायते रिपी:(। औं वजुकाय वजुतगड़ कपिलपिङ्गल करालवदन अमुकेश महाबल रक्त मुख(२) तडिजित महारोद दंष्ट्रोत्कट कह करालिन महादृढप्रहार लोवरसेतुबन्ध शैलप्रवाह गगन- चर एोहि भगव महाबलपराक्रम भैरवो शापयति एवेहि महारौद्र दीर्घलायसेन अमकं बेश्य वेष्टय अश्य जम्भय स्खम खन वैसे फट)। अष्टनिंगच्चसन्देवि हनुमान् सर्वकर्मवत् ।। ५१ ।। घटे हनूमत्सन्दर्शनाशामायाति पत्रका। त्यामेये महापुरामो युद्धजयाणवे नानाचाणि नाम पञ्चविंशत्यधिकशततमोऽध्यायः ॥ १धलं जा पात् ति प. मन मुश रति १० ३ पहिति ।