पृष्ठम्:अग्निपुराणम्.pdf/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १२६ अध्यायः । अश्विनो मरणो चैध अश्लेषा पुथमेव च। । वाशियैव विशाखा च श्रवणं सप्तमं पुनः {! २७ ॥ एतानि दृढ़चत वि पश्यन्ति च दिशो दश । यात्रास दूर गस्यापि आगमः पुण्य गौचरे ॥ २८॥ आषाढे रेवती चित्रा केकराणि पुनर्वसुः । एसु पलसु ऋक्षेषु) निर्गतस्यागमो भवेत् ।। २८ ॥ कृत्तिका रोहिणो सौम्यं फल्गुनी च मघा तथा । मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः ॥ ३० ॥ पर्श्वभाद्रपदा चैव चिपिटानि च तानि हि(') । भावानं व्रजमानस्य पुनरेवागमो भवेत् ॥ ३१ ॥ हस्त उत्तरभाद्रथ आषाढा तथैव च । नष्टार्थाभ व दृश्यन्ते सङग्रामो नैव विद्यते ।। ३२ ॥ पुनर्वक्ष्यामि गण्डान्तमृतमध्ये यमा स्थितम् । रेवत्य से चतुर्नाडो(१) अश्विन्यादिचतुष्टयम् ॥ ३३ ॥ उभयोर्यामभावन्तु वर्जयेत्तत् प्रयत्नतः। अश्लेषान्ते मघादौ त घटिकामां चतुष्ट यम् ।। ३४ ॥ हितौयं गण्डमाख्यातं हतोयं भैरवि शृण । ज्येष्ठाभमूलयोमध्ये उग्ररूपन्तु यामकम् ।। ३५॥ रयत्यम चतुष्कनु इति 10, । केकर व ऋशेष रसिका। चिपिटामि च भामि हि पनि क..