पृष्ठम्:अग्निपुराणम्.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्विशत्यधिकशततमोऽध्यायः। -...- युद्धजयाणवीयज्योति शास्त्रसारः। अग्निमवाच। ज्योति शास्त्रादिसारञ्च वक्ष्ये युद्धजयाणे थे । विना मन्त्रोषधाद्यञ्च यथोमामीश्वरोऽब्रवीत्() ॥ १ ॥ देव्युवाच । देवैर्जिता दानवाच(२) येनोपायेन नहद । शुभाशुभविवेकाचं ज्ञानं युद्धजयाणवं ।। ३ ॥ ईश्वर उवाच । मूलदेवेच्छया जाता शक्तिः पञ्चादशाक्षरा। चराचरं ततो जातं यामाराध्याखिलार्थविस(३) ॥ ३ ॥ मन्त्रपीठं प्रवक्ष्यामि पश्चमन्त्रसमुद्भवं । ते मन्त्राः सर्वमन्त्राणां जीविते मरणे स्थिताः ॥ ४ ॥ ऋग्यजुःमामाथाख्ययेदमन्त्राः क्रमेण से। सद्योजातादयो मन्वा ब्रह्मा विष्णु थ रुद्रकः ।। ५ ।। . ईशः सप्तशिखा देवाः शकाद्याः पञ्च च स्वराः । अइउएओ कलाय मलं ब्रोति कोर्सितं ॥ ६ ॥ काष्ठमध्ये यथा वरिप्रसाडो न दृश्यते। विद्यमाना तथा देहे शिवतिर्न दृश्यते ॥ ७ ॥ प्रादौ शक्तिः स मुत्य वा आजारस्वरभूषिता । ततो विन्द महादेवि एकारेण व्यवस्थितः ॥ ८ ॥ ३ यामाराध्यापिडामविदिनि १वरोऽवदन रनि ध। २ दरानवाचा निजा।