पृष्ठम्:अग्निपुराणम्.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ १२३ अध्यायः । युवजयायोयनानायोगकथनं । ४५, श्री नमो भैरवाय(१) खड्गपरशुहस्ताय त्रों (२) विघ्नविनाशाय श्री (२) फट । अनेनैव सु मन्त्रेण शिखाववादिलजये । तिलकञ्चाञ्जनत्र धूपलेपनमेव च ॥ २५ ॥ मानपानानि तैलानि योगधलिमतः शृगा । शुभगा मनःशिला तान्नं लाचारसमन्वितं ॥ २६ ॥ तरुणीतीरम युती ललाटे तिल को वशे । विषणुक्रान्ता च सर्पाक्षो सहदेवश्चा) रोचना ॥ २७ ॥ अजादुग्धेन सपि तिन्नकोवश्यकारकः । प्रियङ्ग अङ्गमं कुष्ठं मोहनी नगरं कृतं ॥ २८ ॥ तिल को वश्यकत्तच्च रोचना रक्तचन्दन । निशा मन:गिला तालं पास्तथा ॥२८॥ मोहनी हरिता कान्ता महदेवो मित्रा तथा । मातुलारमैः पिष्टं ललाटे तिनको वशे ॥ ३० ॥ सेन्ट्राः सरा वगं याम्ति किं पुन: भद्रमा मुषाः । मनिष्ठा चन्दन रन कट कन्दा विलामिनी ॥ ३१ ॥ पुननाममायुक्तो लेपोऽयं भास्करी वगे। चन्दनं नागपुष्पञ्च मनिष्ठा तगरं वचा(') ५ ३२ ।। लोधप्रियङ्ग रजनीमांसोतेलं वशङ्करं । इत्याग्नेये महापुराणे नानायोगा नाम पयोविंशत्यधिक शततमोऽध्यायः॥ 10 नमो भगवते भैरवायति ख, : मरद वा पनि का० ।

  • मश्रिमानमान का चित्रा

१.१ मिनि खाना भनि।