पृष्ठम्:अग्निपुराणम्.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ अग्निपुराणे [१२३ अध्यायः। शक्लाष्टम्या दक्षिणे च एकादश्यां भृशमयजेत् । रौद्रशेव तथा खेतो मैत्रः सारभटस्तथा ॥ १५ ॥ सावित्री विरोचनथ जयदेवोऽभिजित्तथा(३) । रावणो विजयश्चैव नन्दी वरुण एव च ॥ १६॥ यमसौम्यौ भवान्त दशपञ्चमुहर्तकाः । रोट्रे रौद्राणि कुर्वीत वेते नानादिकं चरेत् ॥ १७ ॥ मैत्रे कन्याविवाहादि शुभं सारभटे चरेत् । सावित्र स्थापनाद्य वा विरोन ने नृपक्रिया ॥ १८ ॥ जयदेव जयं कुर्य्याद रावणे रणकर्म च(२) । विजये कृषिवाणिज्यं पटबन्ध च नन्दिनि ॥ १८ ॥ वरुण च तड़ागादि नांशकर्म यम चरेत् । सोम्ये सौम्यादि कुर्चीत भवे मग्नमहहि वा ॥ २० ॥ योगा नाममा विरुहाः स्योगा नाव शोभनाः। राहुरिन्द्रासमोरच वायोक्षं यमाच्छिवम् (५) । २१ ।। शिवादाप्यनलादग्निरग्ने : सौम्यन्ततस्त्रयम् । ततच सक्रम हन्ति चतस्री टिकाभ्रमन् ॥ २२ ॥ राहुचक्रं । च गलीन्द्राणी वाराही च मुशली गिरिकर्णिका। बन्ला चातिजला जौरी मल्लिकाजातिय थिकाः ॥ २३ ॥ ययालाभं धारयेत्ता खेताच शतावरी । गुडची वागुरी दिव्या पोषयी धारिता जये ॥२४॥ १ पद नमित्यादिः, जयवोभिजि- २जीवकर्म चैमिल। भोसम्म पाठ पतके नामित योग्य तमः शिवमिनि घ• ।