पृष्ठम्:अग्निपुराणम्.pdf/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१२४ अध्यायः । युद्धजयादीयन्योतिशास्त्रसारकथनं। ४७. जातो नाद उकारस्त नदते इदि मंस्थितः । अर्सचन्द्र इकारस्त मोक्षमार्गस्य बोधकः ॥ ८ ॥ अकारो व्यक्त उत्पवो भोगमोक्षपदः परः(१)। प्रकार ऐश्वरे भूमिमिक्षत्तिय कला स्मृता ॥ १० ॥ गन्धी नवीजः प्राणाख्य इडाशक्तिः स्थिरा स्मता। इकारण प्रतिष्ठाख्यी रसो पालय पिङ्गला ॥ ११ ॥ क्रूरा भक्तिरोवीजः स्याइरवीजोऽग्निरूपवान् । विद्या समाना गान्धारी गलिय दहनी मता ॥ १२ ।। प्रशान्तिर्वायुपस्पर्शो यथोदानसला किया। पोशारः शान्स्थतीताख्यः खशब्दयू थपापिनः ।। १३ ।। पञ्च वर्गाः स्वरा जाता: कुजन गुरुभार्गवः । शनिः क्रमादकाराद्याः ककाराद्यास्वधः स्थिताः ।।१४।। एतन्म लमतः सर्व जायते सचराचरं । विद्यापीठ प्रवक्ष्यामि प्रणव: शिव ईरितः ॥ १५ ॥ उमा सोमः स्वयं शक्तिर्वामा ज्येष्ठा च रौद्रापि। ब्रह्मा विष्णुः क्रमागुट्रो गुगाः सर्गादय स्त्रयः ।। १६ ॥ रत्नाडीजयश्चैव(') स्थलः सून्भः परोऽपरः । चिन्तयेच्छ तवर्णन्त मुच्चमानं परामृतं ।। १७ ॥ शाध्यमानं यथात्मानं चिन्तयेत दिवानिशं । अजरत्वं भवेहे वि शिवत्स मुपगच्छति(') ॥ १८ ॥ ... -...-........ --.-. भोजमोचपदः समन. २ मामीत्रय तिक शिवत्वमधिनतोमि ।