पृष्ठम्:अग्निपुराणम्.pdf/४८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६. अध्याय:। छवादिमन्वादयः काश्यपेयोऽमताही नागारिविषणुवाहनः ॥ १० ॥ अप्रमेयो दुराधर्षों रणे देवारिसूदनः । महाबली महावेगो महाकावोऽमृतापनः ॥ ११ ॥ गरुत्मान्मारुतगतिस्त्वयि मनिहित: स्थितः । विष्णुना देवदेवेम गनार्थ स्थापितो घमि ॥ १२ ॥ जयाय भव मे नित्यं हइये ऽथ बन्नु स्य च। साखवमायुधान्योधाननाम्मा कं रिपून्दह ॥ १३ ॥ कुमुदैरावणी पद्मः पुष्पदन्तोऽथ वामनः । सप्रतीकोऽजनो नील एतेडी देवयोनयः ।।१४॥ तेषां पुत्राच पौत्राश्च बलान्यष्टो समाश्रिताः। भट्रो मन्दो मृगथैव गजः संकीर्ण एव च ॥ १५॥ वने बने प्रमूताम्ते मारयोनि महागजा। पान्तु त्वां वमवो कद्रा आदिल्या समरहणाः ॥ १६॥ भर्तारं रक्ष नागेन्द्र समयः परिपालयतां । ऐरावताधिरूढ़म्तु वजहम्त: शतक्रतुः ॥ ११:। पृष्ठतोऽनुगतस्वेष रक्षतु त्यां म देवगट । अवाप्नुहि जयं युई मुस्थ येव मदा व्रज ॥ १८ ॥ अवाप्न हि बन्न चैव ऐरावतसम यधि। ." "श्रीस्ते सोमाइल विगोम्तेजः मूथ्यो अबोऽजिलात् ॥ १८ ॥ स्थैर्य गिरेज यं रुद्रायशो देवात् परन्दरात् । युद्धे रक्षन्तु नागास्त्वां दिशव सह दैवतैः ।। २ ॥ अश्विनौ सह गन्धः पान्तु त्वा सर्वतो दिशः । मनधी वमयो कद्रा वायुः सोमो महर्षयः ।। २१ ॥