पृष्ठम्:अग्निपुराणम्.pdf/४८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराण २६८ अध्यायः नागकिवरगन्धर्वयचभूतगणा ग्रहाः। प्रमथास्तु महादित्यभूतेशी माटभिः मह ॥ २२ ॥ .. शक्रः सेनापतिः स्कन्दो वरुणश्चाश्चितस्त्वयि । प्रदहन्तु रिपुन् सर्वान् राजा विजयमृच्छतु ।। २३॥ . यानि प्रयुक्तान्यरिभिभूषणानि समन्ततः । पतन्तु तव शव गां हतानि तव तेजसा ॥ २४ ।। कालनेमिबधे यइत् यः त्रिपुरघातने । हिरण्यकशिपीडंडे बधे सर्वासुरेषु च ।। २५ ।। शोभितासि तथैवाद्य शोमस्त समयं स्मर। नीलस्वेताभिमान्दष्ट्वा नसत्वाश नृपारयः ॥ २६ ॥ व्याधिभिर्विविधै?रैः शस्त्रश्च यधि निजिताः। पूतना रेवती लेखा कालरात्रीति पठाते ॥ २७ ।। धन्वाशु रिपन सर्यान पताके त्वामुपाश्रिताः । सर्वमेधे महायज्ञ देवदेवेन शूलिना ॥ २८ ॥ शर्वेण जगतथैव सारण त्वं विनिर्मितः । नन्दकस्यापरां मूर्ति स्मर शत्रुनिवई ण ।। २८ ।। नौलोत्पलदलश्याम कृष्ण दुःस्वप्ननाशन । असिविपसनः खगस्तीक्ष्णधारी दुरासदः ॥ ३०॥ भीगर्भो विजयश्चैव धर्मपालस्तथैव च। इत्यष्ठी तय नामानि पुरोक्तानि स्वयम्भुवा ॥ ३१ ॥ अक्ष कत्तिका सुभ्यं गुरुर्देवो महेश्वरः । हिरण्यञ्च थरीरन्ते देवतले जनार्दनः ।। ३२ ।। राजानं रच निस्ति श सबलं सपुरन्त था ।