पृष्ठम्:अग्निपुराणम्.pdf/४७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाष्टषधिकदिशततमोऽध्यायः । -00--- छत्रादिमन्त्रादयः। पकर उवाच । सूत्रादिमन्त्रान् वक्ष्यामि यस्तत् पूज्य जयादिकम् । ब्रह्म गाः मन्यवाक्येन सोमस्य वरुणस्य च ॥१॥ सूर्यस्य च प्रभावेन वईम्व त्वं महामते। पाण्डराभप्रतीकाश हिमकुन्देन्दुस्प्रभ ॥ २ ॥ यथाम्न दरकादयते शिवाय नां वसुन्धरा । सथाज्ञादय राजानं विजयारोग्यवद्धये ॥ ३ ॥ गन्धर्वकुलजातस्त्वं माभूयाः कुलदूषकः । ब्रह्मणः सत्यवाक्येन सोमस्य वरुणस्य च ॥ ४॥ प्रभावाच्च हुताशस्य यईस्व त्वं तुरङ्गम। तेजसा चैव सूर्यस्य मुनीनां तपसा तथा ॥ ५ ॥ रुद्रस्य ब्रह्मचर्येण पचनस्य बन्लेन च । स्मर वं राजपुवाऽसि कौस्तभन्तु मणि स्मर ॥ ६ ॥ यां गतिं ब्रह्महा गच्छेत् पिटहा मालहा तथा । भूम्यऽनृतवादी च क्षत्रियक्ष परान खः ॥ ७॥ ब्रजेस्त्वन्तां गतिं सिम मा तत् पापं भवेत्सव । विकति मापगच्छस्व युच्छेऽध्वनि तरङ्गम ॥ ८ ॥ विपूविनिघ्नन्समरे सह भर्ता सुखी भव । शक्रकेतो महावीर्यः सुवर्ण स्त्वामुपाश्रितः ॥ ६॥ पत्रिराड्वैनतेयस्तथा नारायणध्वजः ।