पृष्ठम्:अग्निपुराणम्.pdf/४७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ षट्पष्ट रधिकदिशततमोऽध्यायः ॥ माहेश्वरमानलक्ष कोटिहोमादयः । पुष्कर उवाच । सामं माहेश्वरं बक्ष्य राजादे जयवचनम्। दानवेन्द्राय बलये यजगादोगनाः पुरा ॥ १ ॥ भास्करोऽनुदिते पीठे प्रातः संसापयेद घटः। ॐ नमो भगवते रुद्राय च बलाय च पाण्डरीचितभन्मामु लिप्त- गानाय । तद्यथा जय जय सर्वान् भवनमूकस्य कलहविग्रह वि- वादेषु भनय । ॐ मथ मथ मर्च पथिकान्यो सौ युगातकाले दिधक्षति एमा पूजां रौद्रमूर्तिः सहस्रांश: शक्तः स ते रक्षतु जीवितं । सम्बतकाग्नितुल्यश्च त्रिपुरान्तकरः शिवः । सर्वदेवमयः सोपि तव र चसु जीवितं लिखि लिखि खिलि स्वाहा। एवं मातस्तु मन्त्र ण जुहुयात्तिसतण्डु लम् ।। २ ॥ पञ्चामतैस्तु संम्राप्य पूजयेच्छलपाणिनं । स्नानान्यन्यानि वक्ष्यामि सर्वदा विजयाय ते ॥ ३ ॥ मानं कृतेन कथितमायुष्यवईनं परम् । गोमयेन च लक्ष्मीः स्याहोमूत्रेणाधमहनम् ॥ ४ ॥ सौरप बलबुद्धिः स्याहमा लस्मीविवर्षनं । कुशोदकेन पापान्तः पञ्चगव्येन सर्पभाक् ॥५॥ शतमूलेन सर्वामिर्गोशृङ्गोदकतोऽघजिस् ।