पृष्ठम्:अग्निपुराणम्.pdf/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ अध्यायः ।) माहे खरना ननावकोटि होमादयः । ४१३ पलायित्व कमलकुशनानन्तु सर्चदं ॥ ६ ॥ यचा हरिद्रे हे मुस्तं स्नानं रक्षोहणं परं । पायुष्यञ्च यशस्य च धम्ममेधाविवई नम् ॥ ७ ॥ हैमाशिथैव माङ्गल्य रूप्यताम्रोदयौम्तथा । रखोदकैस्तु विजय: सौभाग्य सर्वगन्धकः ॥ ८ ॥ फलाद्भिश्च तधारोग्य धाचाद्भिः परमां थियम् । तिलसिचार्यकैन मो: सौभाग्य व प्रियङ्गगा ॥ ८ ॥ पद्मोत्यलकदम्ब व थोर्बलं बल्लाद गौरकः । विष्णुपादाद कस्नानं सर्वमान्य उत्तमम् ॥ १० ॥ एकाको एककामायेलो काक (?) विधिवचरेत् । अक्रन्दयतिमो न प्रबनायान्माण कर ॥ ११ ॥ कुष्ठपाठा वचा शुगठी शाहलोहादिको मणिः । सर्वेषामेव कामानामौखरो भगवान् हरिः ॥ १२ ॥ तस्य संपूजनादेव सर्वान् कामान्ममथुते । सापयित्वा वृतधोरंः पूजयित्वा च पित्तहा॥१३॥ पञ्चमुद्गबलिन्द त्वा अतिसारात् प्रमुच्यते । पञ्चगव्येन मनाम्य वात व्याधि विनाशयेत् ॥ १४ ॥ हिस्नेहनपनात् श्लेष्मरोगहा चातिपूजया । घृतं तेल तथा नौद मानन्सु त्रिरसं परं ॥ १५ ॥ मानं ताम्बु हिनेहं समलं ततैलकम् । क्षौद्रमिचरस शोर सानं त्रिमधुरं स्मृतम् ॥ १६ ॥ तमिवरसं तैल चौद्रच विरम थिय । । यसकामाययको मिनि क च ।