पृष्ठम्:अग्निपुराणम्.pdf/४७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६५ अध्याय 1] विनायकम्रानं । मातस्य सार्षपसल श्रवेणौड़म्बरेण च । जुश्यामू पनि कुगान् मध्येम परिमय च ॥ १३ ॥ मिसथ सम्मिश्चैव सथा शास्तकक गट की। कुष्माण्डी राजपुषय एतैः स्वाहासमन्वितः ॥ १४ ॥ नामभिर्बलिमन्स ममस्कारसमन्वितैः(१)। वाचतुष्पधे शूर्प कुमानास्तीर्य सर्वतः ॥ १५ ॥ कलाकसांस्तण्ड लांच पक्षलीदनमेव च । मत्स्याग्पास थैषामान पुष्य चित्र सरां विधा ॥ १५॥ मूलकं पूरिका पूपस्तिथैवैविकासजः । दध्यत्रं पायसं पिष्ट मोदकं गुड़मर्पयेत् ॥ १७॥ विनायकम्य जमनीमुपतिष्ठेत तोऽम्बिका । दृसिर्षपपुष्याणां दवाय पूर्ण मजलिं ॥१८॥ रूपं देहि यशो देहि सौभाग्य सुभगे मम । पुर्व देहि धनं देहि सर्वान् कााथ देहि मे ॥ १८ ॥ भोजशायणान्दद्याहस्त्रयुग्म गुरोरपि । विनायकं ग्रहान्यायश्रियं कर्म फलं लभेत् २० ॥ ॥ इत्याम्नेये महापुराणे विनायकम्रानं नाम पञ्चषश्यधिक विथससमोऽध्यायः। षटकारसमवितरित घर, १०, नाच।