पृष्ठम्:अग्निपुराणम्.pdf/४७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० अग्निपुराणे [२१५ अध्यायः । विनायकोपसृष्टस्त क्रव्यादानधिरोषसि । अजमानस्तथामानं मन्यतेऽनुगतम्परः ।। ३॥ विमना विफलारम्भः संसौदत्यनिमित्ततः । कन्धा वरं न चाप्रोति न चापत्य वरानना।। ४ ।। . प्राचार्यत्वं श्रोत्रियश्च न शिथोऽध्ययन लभेत् । धनी म लाभमानोति न कृषिञ्च कृषीवलः ॥५॥ राजा राज्य न चाप्रोति सपमम्तस्य कारयेत् । हस्तपुथाश्वयुक्सौम्ये वैषा वे भद्रपोठ क(१) ॥॥ गौरसर्षपकरकम माज्येनोत्सादितस्य न(२) । मषिधैः सर्वगन्धैः प्रलिप्तगिरसस्तथा॥ ७ ॥ चतुर्भिः कलसैः मानतेषु सर्वोषधीः क्षिपेत् । अश्वस्थानाजस्थानादमौकात् सम्मादात् ।। ८॥ मृत्तिका रोनाङ्गन्धङ्ग ग्गुलुम्लेषु निक्षिपेत् । सहसा पतधारमषिभिः पावन भातम् ॥ ८ ॥ सेम त्वामभिषिञ्चामि पावमान्य:(३) पुमन्त से। भगो वरुणो राजा भगं सूर्यो सहस्पतिः ॥१०॥ भगमिन्ट्रय वायुष भगं सप्तर्ष यो ददुः । यत्ते केशेषु दौर्भाग्य सौमन्से यच्च मूर्धनि ।। ११ ।। ललाटे कर्णयोरधोरापस्तदनन्तु सर्वदा। दर्भपिश्नलिमादाय वामहस्ते सतो गुरुः ॥ १२ ॥ १ रनपुण्याश्युक्सौम्य वैष्णवेषु सभषु चैमि घ०, म०६। २ साज्ये भासादिसमा चेमिक०, २० । २ मा शाप मि०, मा।