पृष्ठम्:अग्निपुराणम्.pdf/४७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६५ अध्यायः । दिक्पालादिनानं विश्व देवास्तथा दैत्या वसवो मुनयस्तथा । । पावेशयन्सु सुप्रीतास्तथान्या अपि देवताः ॥ १३ ॥ ओषधीनिक्षिपेत् कुम्भे जयन्ती विजयां जयां । शतावरौं शतपुष्यां विष्णुप्रास्तापराजिताम् ॥ १४ ॥ ज्योतिमतीमतिबलाश्चन्दनोशौरकेशरं । तक पत्रकं त्वचं ॥ १५॥ जातोफलं लवणच रसिकां पञ्चगव्यक। भष्ट्रपौठे स्थित साध्यं मापयेथुईि जा बलात् ।। १६ ॥ राजाभिषेकमन्त्रोतादेवानां होमका: पृथक् । पूर्णाहुतिन्ततो दत्वा गुरवे दक्षिणां ददेत् ॥ १७ ॥ इन्द्रोऽभिषिको गुरुणा पुरा दैत्यान् जघान छ । दिक्पासमानकथितं संग्रामादी जयादिकं ।। १८ ॥ इत्याम्नेये महापुराणे दिक्पालादिनानं नाम चतुःषष्ठयधिक द्विशततमोऽध्यायः । अथ पञ्चषष्ठयधिकदिशततमोऽध्यायः । --000-- विनायकमान। पुष्कर उवाच। विनायकोपसष्टानो सान' सर्वकर वदे। विनायकः कर्मविघ्नसिहार्थ विनियोजितः ॥१॥ गणानामाधिपत्ये च केशवेगपितामहै। खमेवगाहतेऽत्य थ' जन्न मगडांय पश्यति ॥ २॥