पृष्ठम्:अग्निपुराणम्.pdf/४६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे [२६४ अध्यायः । देवालये अगत्यादी विनायक ग्रहादिसे। विद्यार्थिनी प्रदे गेहे जयकामस्य तीर्थ के ॥ २ ॥ पपिन्या सापयेबारौं गौं यस्याः सवेत्तथा। अशोकसविधी सायाज्जातो यस्या विनश्यति ॥ ३॥ . पुष्पार्थिनाञ्च पुष्पाठय पुत्नार्थिनाश्च सागरे । रहसौभाग्यकामानां सर्वेषां विष्णुसनिधी ॥ ४ ॥ वैष्णवे रेवतीपुष्ये सर्वा मानमुत्तमं । मानकामस्य सप्ताहम्पूर्वमुत्सादनं स्मृतं ॥ ५७ पुनर्मयां रोचनाच शताङ्ग गुरुणी त्वचं । मधूकं रजनी दे च तगरबागकेशरम् ॥ ६ ॥ अम्बरीश्चैव मनिष्ठा मासीयासकमर्दनः । प्रियङ्ग सर्षप' कुष्ठम्बलाम्बानीच कुखुमं ।। ७ ।। मञ्चगव्यं भानुमित्र उहता मानमाचरेत् । भण्डले कर्णि कायाश्च विष्णु बामणमर्च येत् ॥ ८ ॥ दक्षे वामे हरं पूर्व परे पूर्वादिके कमात् । लिखेदिन्द्रादिकान्देवान् सायुधान सहबान्धवान्(१) ॥६|| मानमण्डलकान् दिक्षु कुयाचैव विदिक्षु च । विष्णुब्रह्मेशयकादीस्त दस्त्राण्यचा होमयेत् ॥ १०॥ एकैकस्य त्वष्ट मतं समिधस्त तिलान् तं । भद्रः सुभद्रः सिद्धार्थः कलसाः पुष्टिवर्धनाः ।। ११ ॥ अमोघचित्रभानुष पर्जन्योऽथ सुदर्शन: स्थापयेत घटानेतान् साविरुद्रमाणान् ॥ १२॥ १ सहवामानिसि घ0, ज० ।