पृष्ठम्:अग्निपुराणम्.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.२८ 'अग्निपुराण [१२१ अध्यायः। दुर्भिक्ष राजसलामी दम्पत्योः संशयो भवेत् ॥६॥ प्राधाने जम्मनक्षत्रे व्याधी सोशादिकं भवेत् । कृत्तिकायावयदिनन्धिरा रोहिणीषु च ॥ ७० ॥ मृगशिरःपञ्चरात्र पार्दास(') प्राणनागमं । पुनर्वसौ च पुष्येष सप्तरात्र विधीयते ॥ ७१ ॥ नवरात्रं तथालेषा श्मशानान्त' मघासु च । हो मासो पूर्वफाल्गुन्यामुत्तरास चियश्चकम्() ॥ ७२ ।। हस्ते तु दृश्यते चित्रा अर्थ मासम्तु पौडमम् । भासदयन्तथा खातिविशाखा विंशतिदिनं ॥ ७ ॥ मेवे चैव दशाहानि ज्येष्ठाखेवार्यमासकम् । मूले न जायते मोक्षः पूर्वाषाढा त्रिपञ्चकम्(१) ॥ ७४ ॥ उत्तरा दिनविंशत्या हो मासौ श्रवणेन च । धनिष्ठा चाईमासञ्च वारुणे च दशाहकम् ॥ ७ ॥ न च भाद्रपदे मोक्ष उत्तरासु विपञ्चकम् । रेवतौ दशरात्रच अहोरात्रस्तथाखिनौ ।। ७६ ॥ भरख्या प्राणहानिः स्याद् गायचौहोमतः शुभं । पञ्चधान्यतिलाज्याधैर्धनुदानन्दिजे शमं ॥ ७७ ॥ दंशा सूर्यस्य षष्ठादा इन्दोः पथदशैव तु । पहा वर्षाणि भौमस्य दशसप्तदशा बुधे ॥ ७८ ॥ १ पाषामिति म0, 4. रस्ते तु दृशाने इत्यादिः, पूवाधा- २ उत्तरा बिराममिति.। विपकमित्यमाःपा .पुका ३ पर्यावासादिनपत्रमिनिक.। इसे मामि। .