पृष्ठम्:अग्निपुराणम्.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८ [१२२ अध्यायः। काखगशनाकथनं। दशादामि दशा पक्षोरुनविंशहरोईया । राहोदशवर्षाणि भार्गवस्यकविंशतिः ॥ ७ ॥ इत्याम्नेये महापुराणे ज्योति:शास्त्रमारो नाम एकर्षि- शत्यधिकशततमोऽध्यायः ॥ भय दाविंशत्यधिकशततमोध्यायः । कालगणन। अम्बिस्वाच । काल: समागणो बच्चा कालः समागणोऽनो(') मासै क्षेत्रादिभिर्युतः ॥ १ ॥ हिनो विष्टः सवेदः स्यात् पञ्चाङ्गाष्टयुतो गुचः() । विष्ठो मध्यो वसगुणः पुनर्वेदगुणय सः ॥ २ ।। अष्टरचामिहीन (३) स्वादधः सैकरसाष्टकैः । मध्यो होमः षष्टिहतो(') लम्धयुक्तस्तथोपरि ॥३॥ म्युनः सप्तशती वारसदधस्तिथिमाडयः । सगुणो हिगुणखोई बिभिरुनो गुण पुमः ॥ ४ ॥ अधः परामसंयुको रमााट फलैर्य सः। पष्टाविंशच्छेषपिणस्तिधिनाया प्रधः स्थितः ॥ ५ ॥ समायोजन ..! १ पदारपुको बरामि. पचनापिकीम रनि.। रहम नि ।