पृष्ठम्:अग्निपुराणम्.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[१२१ अध्यायः। ज्योति:शासनं ३९ अन्यमा सत्यमानोति विपदा धनसमय। प्रस्थरो मर विद्याविधने याति पञ्चतां ॥ अण्णाष्टमोदिनादू यायच्छनाष्टमौदिन (')। तावत् कासं शशी पोशः पूर्ण बोपरि स्मृतः ॥ ६ ॥ वृषेत मिथ ने भानो जीवे चन्द्रन्द्रदेवते)। पोर्णमासी गुरोरे महाचैष्ठी प्रकीर्तिता ।।२। ऐन्द्र गुरुः शशी व प्राजापत्ये रविस्तथा। पूर्णिमा ज्येष्ठमासस्य महान्येष्ठौ प्रकीर्तिता। खात्यसरे यम्ब निष्ठे शक्रस्योरखापयेद ध्वजं । एचपादे(३) चामियां सप्ताहात विसर्जयेत् ॥ ६४ ॥ सर्व हेमसमन्दानं सर्व प्रधसमा हिजाः । सर्व गङ्गासमन्तीयं राहुग्री दिवाकरे ॥ ६५ ॥ धारची महोदरी घोरा मन्दा मन्दाकिनी हिजा() राक्षसी च अमेपार्कात्मरक्रान्तिामभिः स्मता ॥ ६ ॥ गासवे कोलवे मागे तैतिले करणे यदि। उत्तिष्ठन् साक्रमत्यर्कस्तदा लोका(') सुखी भवेत्॥१७॥ गरे ववे वणिविष्टा किन्तुने शकुनो व्रजेत् । राशी दोषण लोकोऽयम्पौड़ाते सम्पदा समं॥१८॥ चतुष्पाहिष्टिवाचिये पयितः साक्रमेद्रविः । बामौदसाद यावर पोचपादन मोरसमिनि मन्दाकिनी नति.... १जोर पवामिनि ज.1 मन्दाकिमोनिचेनिक.। रायपानि.. या सोकरविता