पृष्ठम्:अग्निपुराणम्.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे १२१ अध्यायः । ओ धमदाय(') सबंधनेशाय देहि मे धनं वाहा(). त्रों मवे वर्षे इलादेवि लोकसंवर्कनि कामरूपिणि देहि मे धनं स्वाहा ॥ पत्रस्थं लिखितं धान्धराशिस्थ धान्यवईनं । त्रिपूर्व्यास विशाखायां धनिष्ठावारुपेऽपि च ॥ ५३॥ एतेषु षट्स विशेयं धान्यनिष्कमणं बधैः । देवतारामवाप्यादिप्रतिष्ठोदमुखे रवो ॥ ५३ ॥ मिधनस्थैरवी दर्शायदि स्याद् हादशी तिथिः । सदा सत्रैव कर्तव्यं शयमं चक्रपाणिनः ॥ ५४॥ सिंहसोलिङ्गले(१) चा दर्शायदादशौहयं । भादाविन्द्रसमुप्त्यानं प्रबोधन हरेः क्रमात् ॥ १५॥ तथा कन्यागते भानो() दुर्गोत्याने सथाष्टमी। विपादेषु च ऋक्षेषु यदा भद्रा तिथिर्भवेत् ॥ १६ ॥ भौमादित्यशमशारि विनेयं तत् त्रिपुष्करं । सर्वकर्मण्यपादेया विशक्षिचन्द्र तारयोः(') ॥ ५७॥ अन्माश्रितस्थिषष्ठय सप्तमो दशमसथा। एकादशः शशी येषान्तेषामेव एभं वदेत् ॥ ५८ ॥ गुलपये हितोयस पञ्चमी नवमः एभः । मित्रातिमित्रसाधकसम्मतक्षेमादितारकाः। ५८ ॥ १७ौं धमदानिक सिंहनीसिबने रनि। यो बर्षे गुबारे पब मार्मवसौम्पयोः" कन्याराभिमते भानौरमिक। सपाडो पुलकेषियोऽसि। विराविषयमूर्थयोरिति ।