पृष्ठम्:अग्निपुराणम्.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६३ अध्यायः । देवपूजावैश्वदेववलिः। ४६५ यत् किञ्चिदेवमादि स्यामायित्रेय निवेदयेत् । पौरुषन्तु जपत सूत्र तदेव शह यात्तथा ॥ ६ ॥ पर्चाभाव तथा वेद्यासले पूर्णघटे तथा । नदीतीरेऽष कमले चाम्ति: स्थाविष्णुपूजनात् ॥ ७ ॥ ततो होमः प्रकर्तव्यो दीप्यमोमे विभावसौ। परिसम्मृज्य पर्युष्ध परिस्तीर्य परिस्तरः ॥ ८॥ सर्वाचान समजुत्य जुहुयात् प्रयतस्ततः । वासुदेवाय देवाय प्रभवे नाव्यशाय च ॥ ८ ॥ अग्नये व सोमाय मित्राय वरुणाय च । इन्द्राय च महाभाग इन्द्राग्निभ्यां तथैव च ॥ १ ॥ विश्वेभ्यथैव देवेभ्यः प्रजानां पतये नमः। अनुमत्यै तथा राम धन्वन्तरय एव च ॥ ११ ॥ वास्तोष्य त्यै ततो देव्यै सतः विधिवतेऽग्नये। सचतुर्यसनामा(१) त हुत्वैतेभ्यो बलि हरेत् ॥ १२ ॥ सत्तोपतवमभितः पूर्वेणाग्निमतः परम् । अश्वानामपि धर्म अर्णानामानि चाप्यथ ॥ १३ ॥ निरुन्धी धमिणीका च अस्खपन्ती(२) तथैव च । मेचपनी(३) च नामानि सर्वेषामेव भार्गव ॥ १४ ॥ पाग्नेयाद्याः क्रमेणाच ततः शतिषु निक्षिपेत् । नन्दिन्यै च सुभाग्य च सुमङ्गल्यै च भार्गव ॥ १५ ॥ १ सचनुयों क मान मि पाहः साधुः । २ बवषयी ति । . मेघपयों तिज।