पृष्ठम्:अग्निपुराणम्.pdf/४६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६६ अग्निपुराण [२६३ अध्यायः । भद्रकाल्यै सप्तो दत्वा स्थणायाश्च सथा थिये। हिरण्यकश्यै च तथा वनस्पतय एव च ॥ १६ ॥ धर्माधर्ममयो हारे गृहमध्ये ध्रुवाय च । मृत्यवे च वहिर्दद्याहरुणायोदकाचये ॥१७॥ . भूतेभ्यश्च बहिद द्याच्छरणे धनदाय च । इन्द्रायेन्द्रपुरुषेभ्यो दद्यात् पूर्येण मानवः ॥ १८ ॥ यमाय सत् पुनषेभ्यो दद्याक्षिणतस्तथा । वरुणाय तत्पुरुषेभ्यो दद्यात्पथिममस्तथा ॥ १८ ॥ सोमाय सोमपुरुषेभ्य उदग्दद्यादनन्तरं । प्रमणे ब्रह्मपुरुषेभ्यो मध्ये दद्यात्तथैव च ॥ २० ॥ आकाशे च सथा चीड़े स्थगिडलाय क्षिती तथा। दिवा दिवाचरेभ्यश्च रात्रौ रात्रि परेषु च ॥ २१ ॥ बलिं वहिस्त घां दद्यात्सायं प्रातस्तु प्रत्यहं । पिण्ड निर्षपर्ण कुर्यात् प्रात: सायन्न कारयेत् ॥ २२ ॥ पिचे प्रथम दद्यातपित्रे सदनन्तरम् । प्रपितामहाय तन्माचे पिष्टमात्र ततोऽर्पयेत् ॥ २५॥ सन्मान दक्षिणायेषु कुशेष्येवं यजेत् पिसन् । इन्द्रवार णवायव्या याम्या वा नैऋताच ये ॥ २४ ॥ से काकाः प्रतिमहन्तु इमं पिण्ड मयोहतम् । काकपिण्डन्तु मन्त्रेण शमः पिण्डं प्रदापयेत् ॥ २५ ॥ विवस्वतः कुले जाती हौ श्यावशबलो(१) एनी। सेषां पिर्क प्रदास्यामि पथि रक्षन्तु मे सदा ॥ २६ ॥ सामान्य वस्ताविमि ज०, १०, ट० च ।