पृष्ठम्:अग्निपुराणम्.pdf/४६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४६४ अग्निपुराणे २६३ अध्यायः । केतूदयोपरागो र छिट्रता शशिसूर्ययोः । ग्रहविक्वतियत्र तत्रायि भयमादिशेत् ।। ३१ ।। अग्नियत्र न दीप्येत स्रवन्ते चोदकुम्भकाः । मृतिभयं शून्यतादिमत्यातानां फलम्भवेत् ॥ ३२॥ . हिजदेवादिपूजाभ्यः शान्तिर्ज प्यैस्तु होमतः । इत्याम्नेये महापुराणे उत्पासशान्ति म बिषष्ट्यधिक- दिशततमोऽध्यायः । अथ त्रिषष्टाधिकदिशततमोऽध्यायः । देवपूजावैश्वदेवबलिः । पुश्कर उवाच । देवपूजादिकं कर्म वक्ष्ये चोत्यातमर्दनम् । आपोहिष्टेति तिमभिः सातोऽध्य विष्णवेपं थेत् ॥ १॥ हिरण्यवर्णा इति च पाद्यञ्च तिमभिषिज। अन्न आपो ह्याचमनमिदमापोऽभिषे चनं ॥ २ ॥ रथे प्रक्षे च तिमभिर्गन्धं युवेति() वस्त्रकं । पुष्यं पुष्पवतीत्येव धूपधूपोसि चाप्यथ ॥ ३ ॥ जोसि शुक्र दीपं स्यान्मधुपर्क दधीति च । । हिरण्यगर्भ इत्यष्टाचः प्रोक्ता निवेदने ॥ ४ ॥ प्रत्रस्य मनुजश्रेष्ठ पानस्य च सुगन्धिनः । चामरव्यजनोपामछत्र यानासने तथा ॥ ५॥ खतोनि., मध, म.।