पृष्ठम्:अग्निपुराणम्.pdf/४५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६. अध्यायः । सामविधान ४५७ परि प्रियां हि वा कारि:(१)काम्यां संथावयेत्स्त्रियं ॥१३॥ सा तवामयते राम नात्र कार्या विचारणा। रथन्तर वामदेव्यं ब्रह्मवर्चसवई में ॥ १४ ॥ प्राशयेहाल के नित्य वचाचूर्ण कृतभुतं । इन्द्र मिदाथिन जया भवेच्छ तिधरस्त्वमी ॥ १५ ॥ हुत्वा रथन्तरन्नप्ता पुत्रमाप्नोत्यसंशयं । मयि श्रोरिति मन्त्रायं जप्तव्यः शौषिवर्धनः ॥ १५ ॥ वैकण्यस्याष्टकं नित्य मयुश्चानः थियं लभेत् । सप्ताष्टकं प्रयवानः सर्वान् कामानवाप्नु यात् ॥ १७ ॥ गव्येषुणेति यो नित्य सायं प्रातरतन्त्रितः । उपस्थानं गवां कुर्यात्तस्य स्युस्ताः सदा रहे ॥ १८ ॥ एतातन्तु यवद्रोणं वास भावात भेषज । अनेन हुवा विधिवत् सर्बा मायां व्यपोहति ॥ १८ ॥ प्रदेवी दासेन सिलान् हुत्वा कामेण कम्तमं । अभि त्वा पूर्वपीतये वषट्कारसमन्वितं ॥ २० ॥ वासकेमसहस्रन्तु हु युद्धे जयप्रदं । हस्त्यश्व पुरुषान् कुर्याधः पिष्टमयान् शुभान् ॥ २१ ॥ परकीयानथोद्देश्य प्रधानपुरुषर्षास्तथा । मुस्विमापिष्ट कवरान् घरेणोत् कृत्य भागशः ॥ २२ ॥ अभि त्वा शूर सोनमो मन्ने णानेन मन्त्रवित् । कात्या सर्षपतलावान् क्रोधे न(२) जुहु यासतः ॥ २३ ॥ परिप्रियादव कविरिति घ०, म. १ परिमियादव कारिरिति स., . २ मम्मे योनि साज.। ।