पृष्ठम्:अग्निपुराणम्.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २६. अध्यायः । यत इन्द्र भजामहे हिं मादोषविनाशनं । अक्कीर्णी मुध्यते च अग्निस्तिग्मे ति वे जपन् ॥ ३ ॥ सर्वपापहरं से य परितोयञ्च सासु च(१) । अविन यश्च विक्रौय जपेष्टतवतीति च ॥ ४ ॥ अबानो देव सवितर्गयन्दुःस्वप्ननाशनं । अबाध्यग्निरितिमन्त्रे ग तं राम यथाविधि ॥ ५ ॥ अभ्यस्य तशेषेण मेखलाबन्ध इणते । स्त्रीणां यामान्तु गर्भाणि पतन्ति भृगुसत्तम ॥ ६ ॥ मणिं जातस्य बाल स्य वघ्नीयात्तदनन्तर । सोम गजानमेतेन व्याधिभिर्वि प्रमुच्यते ॥ ७॥ मर्पसाम प्रयुनानी नाप्न यात् सर्पजम्भयं । माद्य त्वा वाद्यतेत्ये तजुत्वा विप्रः सहस्रगः ॥ ८॥ शतावरिमग्मिध्वजा नान याच्छ स्त्र ती भयं । दीर्घतमसोक इति हुत्त्वानं प्राप्न याहहु ॥ ४ ।। व मध्यायन्तीति जपन्न मियेत पिपासया(२) । त्वमिमा पोषधी येतज्जमा व्याधि न वाप्न यात् ॥ १० ॥ यथि देवनतनया भयेभ्यो विप्रमुच्यते । यदिन्द्रो मनये त्वेति हुतं सौभाग्यवईनं ॥ ११ ॥ भगीन चित्र इत्येवं नेचयो रखनं हितं । सौभाग्यवन राम नात्र कार्या विचारणा ॥ १२ ॥ अपेदिन्ट्रति वर्गच तथा सौभाग्यवचनं । १ परितोय' थुमायुन भिमि स०, ठ० च। । १ पिपासित मि घ०, बच ।