पृष्ठम्:अग्निपुराणम्.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६० अध्यायः । मामविधान १५५ हिरण्यवर्णाः शुचयो मन्त्रीयमभिषेचने ॥ ८.) शन्नो देवीरभिष्टये तथा शान्तिकरः परः । एकचक्र ति मम्ने ग हुतेनाये न भागश:(१) ॥ ८ ॥ ग्रहेभ्यः शान्तिमानोति प्रसादं न च संशयः । गावो भग इति द्वाभ्यां हुत्वायना अवाप्त यात् ॥ २ ॥ प्रवादांग सोपदिति(२) गच्या विधीयते । देवेभ्यो वनस्पत इति द्रुमय जे विधीयते ।। ८३ ॥ गायत्री वैष्णवी जेया सहिष्णोः परमम्पदं । सर्वपापप्रशमनं सर्वकामकरन्तथा(३) ॥ ८४ ॥ इत्याग्ने महापुराणे ग्रजुबिधानं नामोनषट्यधिक- दिशततमोऽध्यायः । अथ षष्टयधिकदिशततमोऽध्यायः । सामविधान। पुष्कर वाच । यजुविधानकथितं वन्य माम्रो विधान के । संहिता पायोजना हुत्वा स्यात् मकाममा क् ॥ १ ॥ संहिता काम्दी माधु जया प्रोणाति गरे। स्कान्दी पैया संहिताश्च जमा ध्यान प्रसादवान् ॥ २ ॥ । भाग रलिक०, ग.... . २ प्रवादी मोपदिनीति भ०० च । ३ सर्थशास्तिकरममि घ०, ० ॥