पृष्ठम्:अग्निपुराणम्.pdf/४५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराण 1२६ अध्यायः । एतत् कृत्वा बुधः कम संग्रामे जयमान यात् । गारुड़ वामदेव्यञ्च रथन्तरवृहद्रथौ ॥ २४ ।। सर्वपापप्रगमनाः कथिताः संशय विना । बुल्याग्नेो महाधुराणे मामविधानं नाम पश्यधिक-- . द्विशततमोऽध्यायः। अयेक प्रष्ट पधिकदिशततमोऽध्यायः । अघविधान । पुष्कर उवाच । सामो विधानं कथितं वक्ष्य नाथ चंगामथ । शान्तातोयं गगां हुत्वा शान्तिमाप्नोति मानवः ॥ १ ॥ भैषज्यच गण हुत्वा मानोगान् व्यापोहति । त्रिसप्तोयं गणां हुवा मर्चपाप : प्रमच्यते ॥ २ ॥ कचिनाप्नोति च भयं हुत्वा चैवाभयङ्गण । न कमिजायते राम मणं हुत्वा पराजित' ॥ २ ॥ आयुथञ्च गण हुत्वा अपमृत्यु व्यपोहति । म्वम्तिमानीति सर्वत्र हुत्वा वस्सयनगणं ॥ ४ ॥ वेबसा योगमाप्नोति शमवर्मगगन्तथा। वास्ता ष्यत्सगण' हुत्वा वास्तुदोषान् व्यपोहति ।। ५ । तथा रौद्रगगां हुत्वा सर्वान् दोषान् व्योहति । एतैर्दशगुणोमो यष्टादशम शान्तिः ॥९॥