पृष्ठम्:अग्निपुराणम्.pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ अध्याय: यजर्षि धान। ४५१ वसन्तेति च हुत्याज्य आदित्यादरमानयात् : सुपर्णीसोति चेत्यस्य कर्मम व्यासिवनवेत् ॥ २८॥ नमः स्वाहति विजवा बन्धनान्मी याप्नुयात् । अन्तज्जले विरावय॑ द्रुपदा सर्वपापमुक् ॥ ४० ॥ इह गावः प्रजा यध्वं मम्सोयं बुद्धिवर्दनः । हुतन्तु सपिंषा दना पयमा पायसेन वा ॥ ४१! गत य(१) इति चेतेन हुत्वा पर्णफनाणि च । आरोग्यं श्रियमाप्नोति जीवित चिरन्तथा ॥ ४२ ॥ ओषधीः प्रतिमोदय' (२) वपने लयनेऽयकत् । अश्वावतो पायसेन होमाच्छान्तिमयानयात् ॥ ४३ ॥ तस्मा इति च मन्त्रे न बन्धनस्थो यिमुच्यते। युवा सयासा इत्येव वामांस्याप्नोति चोत्तमम् ॥ ४४ ॥ मुअन्तु मा शपथ्यानि सन्तिकविनाशनम(३)। मा माहि सोम्सिलाज्येन हतं रिपविनाशनं(४) ॥ ४५ ॥ नमोऽस्तु सर्वसर्पभ्यो तेन पायमेन तु। कणध्व राज इत्येतदभिचारविनाशनं ।। ४६ ॥ ाकाण्डायतं हत्या काण्डात् काण्डेति मानवः । ग्राम जनपद वापि मरकन्तु शमवयेत्॥४.७॥ रोगारी मुच्यते रोगाव तथा दुःखात दुःखितः। १ मतमि ८० मत बेमि ० 1 पोषधयः प्रतिमोदध्वमिति । .३ सर्ककिल्विष मागममिमि । अछ। विधिमाशामितिक...