पृष्ठम्:अग्निपुराणम्.pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५.२ अग्निपुराग (२५८ अध्याय:। औडम्बरीश्च समिधी मधु मानो वनस्पतिः । ४८ 11 इत्वा सहस्रगो राम धनमाप्नोति मानवः । सौभाग्य महदानोति व्यवहारे सथा भयम् ॥४८॥ अपां गर्भमिति हुस्खा देवं वर्षापये वम् । अपः पिवेति च तथा हुत्वा दधि कृतं मधु ॥ ५ ॥ प्रवर्तयति धर्म महायष्टिमनन्तरं । नमस्ते रुद्र इत्येतत् सर्बोपवनाशनं ॥ ५१ ।। सर्वशान्तिकरं प्रोक्त महापातकनाशनं । अध्यवोचदिलानेन रक्षा व्याधितस्य तु ॥ १२ ॥ रक्षोनच यशस्य ञ्च चिरायुः पुष्टिवई नम् । सिद्धार्थकानां क्षेपेगा पथि चैतज्जपन् मुखी ॥ ५३ ।। असो यस्ताम इत्येतत् पठन्द्रिय दिवाकर । उपतिष्टे त धर्मन सायं प्रातरतन्द्रितः ॥ ५४॥ अन्नमक्षयमाप्नोति दीर्घमायुथ विन्दति । प्रमुञ्च(१) धन्वमित्येतत् षड्भिरायुधमन्त्रण ॥ ५५ ।। रिपूणां भयदं युछ नानका विचारणा। मानो महान्त इन्येवं बालानां शान्तिकारकं ॥ ५६ ॥ नमी हिरण्यवाहवे इत्यनुवाकसप्तकम् । राजिका कटतेलातां जुहुयाछत्र माशनों ॥ ५७ ।। ममो यः किरिकेभ्यस पाल चाहुसैनः । राजालक्ष्मोमवाप्रेति तथा विस्व : सुवर्णकम् ॥ ५८ ॥ दमा रुद्रायेति तिलोमाञ्च धनमाप्यते । .. प्रयुज मि ग, घ, बाथ।