पृष्ठम्:अग्निपुराणम्.pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० अग्निमुराग [२५८ अध्यायः उपद्रतानां धमेन व्याधितानां तथैव च ॥ २७ ॥ मरके समनुप्राप्त रिपुजे च तथा भये । रुद्रत्तोमः परा शान्तिः पायमेन छूतेन च ।। २८ ॥ कुष्माण्डतहोमेन सर्वान् पापान व्यपोहति । शक्त यावकभक्षाशी नक्त मनुजसत्तम ।। २८ ।। बहिःमानरतो मासान्म च्यते ब्रह्महत्यया । मायातेति मन्त्रेण होमादितोऽखिलं लभेत् ॥ ३० ॥ दधि काटनेति हुत्वा तु पुत्रान् प्राप्नोत्यसंशयं । तथा पृतवतीत्ये तदायुष्य स्यात् एतेन तु ॥ ३१ ॥ खस्तिन इन्द्र इत्ये तसर्बयाधाविनाशनं । पूह गावः प्रजायध्वमिति पुष्टिविवर्धनम् ॥ २२ ॥ वृताहुतिसहस्रेण तथालक्ष्मी विनाशमं । श्रवण देवस्य त्वेति हुत्वापामार्गतण्डु लं ॥ ३३ ।। मुत्यते विकताच्छीघ्रमभिचारान्न संशयः । रुद्र पातु पलाशस्य समिद्भिः कनकं लभेत् ॥ ३४ ॥ शिवो भवेत्यग्नात्पाते व्रीहिभिर्जुहुयानरः । याः सेना इति चैतच्च तस्करेभ्यो भयापहम् ॥ ३५ ॥ यो अस्मभ्यमयातीयाद्ध त्वा मग तिलानरः । सहसशोऽभिर राञ्च मुच्यते विकृताहिज ॥ ३६ ।। प्रश्नानपतेत्य हुत्वा चानमवाप्नयात् । इंसः शुचिः सदित्येतजप्रान्तीयविनाशनं ॥३॥ चत्वारि अङ्गत्ये तत्तु सर्वपायहरं जले । देवा राति अधातु ब्रह्मलोके महीयते ॥ ३८ ॥