पृष्ठम्:अग्निपुराणम्.pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२५८ अध्याय: । गजुबिधानं । ४४८ त्रियम्बकं यजामहे होमः सौभाग्यवई नः ॥ १६ ॥ कन्या नाम ग्टहीत्वा तु कन्यालाभकरः परः । भन्येषु तु जपन्नित्यं भ सेभ्यो विप्रमुच्यते ॥ १७ ॥ धुम्तूरपुष्य' मतं हत्वा स्यात् सर्व कामभाक् । हुत्वा तु गुग्मन्त राम स्वप्ने पश्यति शङ्करं ॥ १८ ॥ युनते मनोऽन्याकं जघा दोर्घायुगान नात् । विगोरवाटमिन्ये तत्(१) सर्वबाधातिनाशनं ॥ १८ ॥ रक्षोनत्र यशम्यञ्च तथैव विजयादं । अयनी अग्निरियेतत् मंग्रामे विजयप्रदं ।। २० ॥ इदमापः प्रबहत स्राने पापापनोदर्भ । विश्वकर्मन्त्र हविषा सूची लोहोन्द गाङ्ग लाम् ।। २१ ।। कन्या या निरव ने हारि साऽन्यम्मै न प्रदीयते । देव सविततेन हुते नेतेन चानवान् ॥ २२ ॥ अनी म्वाहेति जुहुया हलकामी हिजोत्तम । तिलैर्य व श धर्मन्न तथापामार्गत गए ले: ।। २३ ॥ सहसमन्वितां कत्वा तथा गोरोचनां बिज। तिलकञ्च तथा कृत्वा जनम्य प्रियतामियात् ॥ २४ ॥ रुद्राणाञ्च तथा जप्य' साधविनिमूदनं । सर्वकर्मकरी होमस्तथा सर्वत्र मास्तिदः ।। २५ ॥ प्रजाविकानामानानां कुञ्जरा तथा गर्वा । मनुष्याणाबरेन्दा यो बालानां योषितामपि ॥ २६ ॥ प्रामाणां नगरानाक्ष देशानामपि भार्गव । । विबो राहमित्येतदिनि १०,५.'चा विधीररारमित्येतदितिकम.,.