पृष्ठम्:अग्निपुराणम्.pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ अग्निपुराणे [२५८ अध्यायः । कन्याकामो वृताक्तानि युग्मशा ग्रथितानि तु । जाती पुष्पाणि जुहुयाहामार्यो तिलत गनु नान् ॥ ६ ॥ वश्यकमाणि शाखाढवासापामार्ममेव च । विषामृमियममिधो व्याधिघातस्य भार्गव ॥ ७ ॥ . क डम्तु जुहु यात्सम्यक् शस्तूणां बधकाम्यया । सर्वव्रीहिमयों कृत्वा राज्ञः प्रतिक्ततिं विज ॥८॥ सहस्रगम्त जहुयाद्राजा वशगता भवेत् । वस्त्रकामस्य पुष्पाणि दर्जा व्याधिविनाशिनी ॥८॥ ब्रह्मवर्चमकामम्य वा सो ग्रञ्च विधीयते । प्रत्याँ गरेषु जगाचषक गट कभम्मभिः ॥ १० ॥ विद्वेषणे च पथमागि का कौशिकयोस्तथा । कापिलञ्च घृतं हत्वा तथा चन्द्रग्रहे विज ॥११॥ व चाचणे न मम्पाताम मानीय च तां वा । सहस्र मन्त्रितां भुक्ता मेधावो जायते नरः ॥ १२ ॥ एकादशाङ्गलं पङ्ग लोहं खादिरमेव च(१)। द्विषतो बधोमोति जपत्रिख ने द्रि पुवेश्मनि ॥ १३ ॥ उच्चाटनमिदं कम गत णां कथितं तव । चनया इति जघा च विनष्टचक्षुरामयात् ॥ १४ ॥ उपयुनत इत्ये दनुवाकन्तथानदं । तन्नपाग्ने मदिति दुर्बा हुवार्त्तिवजितः ॥ १५ ॥ भेषजमसौति दध्याज । वादिरमेव वेति म००,अच। २ पापसाहनि क... च