पृष्ठम्:अग्निपुराणम्.pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[२५८ अध्यायः । यज़विधानं । ४४७ सिद्धार्थका यवा धान्यं पयो दधि घृतं तथा ॥ १ ॥ क्षीरहशाम्त थे यन्तु होमा वै सर्वकामदाः । समिधः ककिन्या राजिका कधिरं विषं ॥८॥ अभिधारे तथा शैलं अशनं शक्तवः पयः । दधि भैन्यं फलं मन्नमग्विधानमदाहृतं ।। ८.८ ॥ इत्याग्नेये महापुराणे ऋविधानं नामाट- पञ्चाशदधिकशततमोऽध्यायः । अथोनषष्टयधिकदिशततमोऽध्यायः । गजुर्विधानं । पुष्कर, उवाच । गर्वि धान वक्ष्यामि भक्तिमतदं शृण । ॐकार पूर्विका गम महाव्या हतयो मताः॥ १ ॥ मर्वकल्मषनागिन्यः सर्वकामप्रदाम्तथा । आज्याहुतिमहस्रेण देवानाराधये धः ।। २ ॥ मनम: काहि राम मनमेस्मितकामदं । शान्तिकामो धवैः कुयासितः पापापमुत्तये ॥ ३ ॥ धान्यैः सिद्धार्थकैयव मन्त्र काम करेस्तथा । प्रोदुम्बरीभिरिमामिः पशुकामय गम्यते ॥ ४ ॥ दधा चैवावकामम्य पयमा शान्ति मिलतः । अपामार्ग ममिडिम्त कामयन् या नकं बह ।। ५ ।।