पृष्ठम्:अग्निपुराणम्.pdf/४४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ अम्निपुराणे [२५८ अध्यायः अहं रुद्रेति इत्येतहाग्मो भवति मानवः । न योनौ जायते विष्वान् जपनातीति रात्रिषु ॥ ८६ ॥ रात्रिमूक्तं जपन्नात्री रात्रि मौ नयेनरः । कल्पयन्तौति त जपनित्यं कृत्वारिनाशनं ॥८७ ॥ आयुष्यञ्चव वर्चस्यं सक्त दाशायणं महत् । उत देवा इति जपेदामयनं कृतव्रतः॥८॥ अयमग्न जनित्ये तज्जपेदग्निभये सति । अरण्यानी त्यरण्येषु जपेत्तद्भयनाशनं ।। ८८ ॥ ब्राह्मोमासाद्य मूक्ते हे ऋचं ब्राह्मीं शतावरी' । पृथगठितैर्वाथ मेधां लक्ष्मीञ्च विन्दति ।। 2.॥ मास इत्यमपत्नघ्न संग्राम विजिगीषतः । ब्रह्मणो ग्निः संविदानं गर्भमृत्यनिवारणं ॥ ८१ ॥ अपहोति जपत्मता शुचिर्दुस्वप्न नाशनं । ये ने दमिति वै जना समाधि विन्दते परं ।। ८३ ॥ मयो मूबीत इत्येतत् गवां स्वस्तायन परं। शाम्बरोमिन्द्रजालं वा मायामेतेन वारयेत् ।। ८३ ॥ महोत्रीणामवरीस्विति पथि स्वस्त्य यनं जपेत् । अग्नये विद्विषनेवं जपेच्च रिपुनाशनं ॥ ८ ॥ वास्तोष्यतेन मन्त्रेण यजेत सहदेवताः। जपस्यैष विधिः प्रोक्लो हुते यो विशेषत: ।। ८५॥ होमान्ते दक्षिणा देया पापशान्तिहुतेन त । हुतं शाम्यति चानेन अबहेमप्रदानतः ॥ १६ ॥ विप्राशिषस्त्वमोधाः स्युबहिःस्नानन्तु सर्वतः ।