पृष्ठम्:अग्निपुराणम्.pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४. अग्निपुराणे २५८ अध्यायः । अस्तं प्रतिगते सो हिषन्त पनिजायते । न यति मूनानि जपन् भवनियच्छति ॥ २० ॥ एकादश सुपर्णम्य भव कामान्विनिहिशेत् । आध्यात्मिकी: कइयेता जपन्नाक्षमवान यात्॥ २१ ॥ श्रा नी भद्रा इत्यनेन दीर्घमायुरवाल यात् । त्वं मोमेति च मुक्तेन नवं पश्येनिशाकरं ॥ २२ ॥ उपतित् समिन्पाणिळमास्याप्नीव्यमं गयं । पायरी सन्निममिति कोस मल मदा जयेत् ॥ २३ ॥ आपनः शोशु चदिति स्तत्वा मध्ये दिवाकरं । वथा मति चेपोका तथा पापं प्रमञ्चति ॥२४॥ जानवदम सत्वेन पेत मस्त्यानं पथि। भयन्त्रिमुच्यते मनः म्तिमानाप्न यात् यहान् ।। २ ५ ॥ व्यष्टायात्रु तथा यामिनहम्ननाशन। प्रमन्दिनेति मवन्तया जपेद्रविमा त्तनं ॥ २६ ॥ जपन्निन्द्रमिति स्नातो वैश्वदेवन्तु मप्तक । मञ्च त्याज्यं तथा जहत् सकलं किल्विषं नरः॥ २७॥ इमामिति जपन् शश्वत् कामानाप्रोत्यभौसिलान् । मानस्तोक इति द्वाभ्यां विरात्रोपोषितः शुचिः ॥ २८ ।। प्रोडम्बरीश्च जुहुयात्समिधाज्यसंस्कृताः। छित्त्वा सक्न्नत्य पाशान् जौवेट्रोगविवर्जितः ।। २८ ।। जर्द्धवाहुरनेनैव स्तुत्वा सम्भतथैव च । मानम्तो केति के ऋचा शिखायधे कृते नरः ॥ ३० ॥ अध्यः सर्वभूतानां जायते संशय दिना।