पृष्ठम्:अग्निपुराणम्.pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ अध्यायः ।] ऋविधान । शिरसा धारयन् वनि यो जपेत्परिवत्मरम् ॥ ८ ॥ होमं त्रिषवणं भक्ष्य मनग्निज्वलनचरेत् । अतः परमचः सप्त वायाद्या या: प्रकोतिताः ॥ १० ॥ ता जपन् प्रयतो नित्यमिष्टान् कामान् समथुते । मेधाकामो जपेन्नित्यं सदसन्यमिति त्य चम् ।। ११ ।। अन्वयो यविमा: पोतानवों मृत्य नायनाः। शुन शेफ पिं बहः सविक होऽथ वा(१) जपेत् ॥ १२॥ मुश्यते मर्वपापेभ्यो गदो वाग्यगदो भवत् । य इच्छाखतं काम मित्र प्राज्ञ पुरन्दर ।। १३ ॥ ऋभिः पोखपभिः कुर्यादिन्द्रस्य ति दिने दिने । हिरण्यस्तूपमित्ये तज्जपन् पवन प्रबाधते ।। १४ ।। क्षेमो भवति चाताना ये ते पन्या जपन नरः । रोट्रोभिःषभिरोगान गाया वै दिने दिने ॥ १५ ॥ चरुवा कल्पयेद्रोद् तस्य शान्तिः परा भवेत्। उदित्युदन्समादित्यमुपतिष्ठन् दिने दिने ।। १६ ।। सिपेजलालीन मत मनादःखविनाशनं । हिषसमित्यथा यहि प्रान्तं जपन म्मरेत् ।। १७॥ भागस्क त सप्तरावेण विद्वेषमधिगच्छति । पारोग्यकामी रोगी वा प्रस्क ब्रम्योत्तमं जपेत् ।। १५ ।। उत्तमस्तस्य चाई: जपे है विविधामने । उदयत्यायुरच्यय्यं तेजी मध्यन्दिने जपेत् ॥ १८ ॥ १ मत्रियनिक...