पृष्ठम्:अग्निपुराणम्.pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथाएपञ्चाशदधिकदिशततमोऽध्यायः । ऋविधानं। अग्निरुवाच । ऋग्यजुःसामार्थविधानं पुष्करोदितम् । भुक्तिमुतिकरं जप्याहोमाद्रामाय तहदे ॥ १ ॥ पुष्कर उवाच । प्रतिवेदन्तु कर्माणि कार्याणि प्रवदामि ते । प्रथम ऋविधानं वै शृणु त्व' भुक्तिमुक्तिदम् ॥ २॥ अन्तर्जले तथा होमे जपती मनसे सितम् । काम करीति गायत्री प्राणायामाद्विशेषतः ॥ ३ ॥ गायत्रमा दशसाहस्री जपो नताशिनो द्विज । बहुनातस्य तत्रैव सर्वकल्मषनाशनः ॥ ४ ॥ दशायुतानि जवाऽथ हवियाशी स मुक्तिभाक् । प्रणावा हि परं ब्रह्म तज्जपः सर्वपापहा ॥ ५ ॥ ओंकारशतजप्तन्तु नाभिमात्रोदके स्थितः । जलं पिवेत् स सवन्तु पाप व (१)विप्रमुच्यते ॥ ६॥ मात्रात्रयं वयो वेदास्वयो देवास्त्रयोऽग्नयः । महाव्यातयः सप्त लीका होमोऽखिलापहा ॥७॥ गायत्री परमा जाप्या महायातयस्तथा । अन्सज्ज ले तथा राम प्रोक्त वैषाघमर्षणः ।। ८॥ अम्निमोले पुरोहितं सूलोऽयं वह्निदेवतः । १ पारि विममुचत रति म०, प., अ..।