पृष्ठम्:अग्निपुराणम्.pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५७ अध्यायः । वाकया धादिप्रकरण। शाक्लो मोक्षगन् स्वामौ दंष्टिणः अङ्गिणम्तथा । ७६ ।। प्रथमं साहसं दद्यादिक्रष्टे हिगुण तथा । प्रचौरकोरे भिवादन दाप्य: पञ्चशतं दमं ।। ७७।। राम्रोऽनिष्ट प्रवक्तारं तम्यैवाका ग क तथा । मृताङ्गलग्नविक्रेत गरोस्ताडयितस्तथा ।। ७८ ।। सन्मन्त्रस्य च भेत्तार छित्त्वा जिवां प्रयामयेत् । राजवानामनागीददंगड़ा मध्यममाहस: ।। ७८ ।। हिमेवभेदिनी राजहिष्टादशष्टातम्त था । विप्रत्वेन च शुदम्य जीवतोऽष्ट गती दमः ॥ ८ ॥ या मन्वेता जितोऽम्मोति न्यायेनाभिपराजितः। समायान्त पनजित्ला दगडू ये द्वि गुण दम ।। ८१ ।। रामाऽन्यायेन यो दगडी ग्रहोतो वरुणायतं । निवेद्य दद्याहि प्रेभ्यः स्वयं विगाहगीकृतं ॥ २॥ धर्मशार्थ थ कानिश लोकपडतिरूपग्रहः । प्रजाभ्यो बहुमान म्ब गंस्था नच्च शाश्वतम ।। ८३ ॥ पश्यतो व्यवहारांश्च गुगाः स्यः सा भूपतः । इत्याम्नेये महापुराणे वाकपष्यादिप्रकरणं नाम सप्तपञ्चाशदधिकाहिततमोऽध्यायः ॥