पृष्ठम्:अग्निपुराणम्.pdf/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निपुराणे २५७ अध्यायः । उत्तमी वाऽधमो वापि पुरुषस्त्रीप्रमाषणे । थिला बडा चिपदस मरनों विषदां स्त्रियं ।। ६५ । विषाम्निदां निजगुरुनिजापत्य प्रमापणीं । विकणे करनासौष्ठौं कृत्वा गोभिः प्रमापयेत् ।। ६६ ॥ क्षेत्रवेश्मवनग्रामविवीतखल दाहकाः । राजयत्नाभिऽगामी च दग्धव्यास्त कटाग्निना ॥ ६ ॥ पुमान् संग्रहणे ग्रायः केशाकेशिपरस्त्रियाः । स्वजातावृत्तमो दण्ड अानन्लोम्ये तु मध्यमः ।। ६६ ।। प्रातिलोम्ये बधः पुंसां नाया: कर्णावकर्तनम् । नोयोस्त मप्रावरण नाभि केशावमहनम् ।। ६८ ॥ अदेशकालसम्भाषं सहावस्थानमेव च । स्त्री निषेधे शतं दद्याद द्दिशतन्तु दमं पुमान् ।। ७० ।। प्रतिषेधे तयोर्दण्डो यथा संग्रहणे नथा। पशून गछतं दाप्यो होना स्त्री गाय मध्यमम् ॥७१ अवरुवासु दासीषु भुजिण्यास तथैव छ। गम्यास्वपि पुमान्दाप्य: पञ्चागत पणि कन्दमम् ।। ७२ ।। प्रमह्य दास्यभिगमे दगडी दशपण: स्मृतः । अबन्धमाय गमयेद त्याप्रवजितागमे ।। ७३ ।। न्यून वाप्यधिकं वापि लिस्वेद्यो राजशासनम् । पारदारिकचौरं वा मुञ्चता दगड उत्तमः ॥ ७४ ।। अभचेहूं षयन् विप्न दगड उत्तमसाइमम् । कूटम्बण व्यवहारी विमांसस्य च विक्रयौ ॥ ७५ ॥ अनहोनस कवयो दाम्यवोत्तमसाहस ।