पृष्ठम्:अग्निपुराणम्.pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५८ अध्यायः॥ विधानं। ४४१ चित्रमित्य पतिष्ठेत विमन्धा भास्कर तथा ॥ ३१ ॥ समित्पाणिर्न रो नित्यमोमितं धनमान यात् । अथ म्वन्नेति च जपन प्रातमध्यन्दिने दिने ।। २२ ।। दु:स्वप्नवाईते कत्न भाजनचान या भम्(१) । उभे पमानिति तथा रचीन: परिकोस्तितः ।। ३३ ।। उभे वामा इति ऋची जपन् कामानवाप्न यात् । न मागविति च जपन मुच्यते चाततायिनः ॥ ३४ ॥ कया गर्भति च जपन् जानियेष्ठमवाप्रयात् । इममोममित्येतत् सर्वान् कामानवान यात् ॥ ३५ ॥ पितरिय पहिछे त नित्यमर्थमुपस्थित (२) । अग्ने नयेति मक्ते न कृतहोमच मार्गग: ।। ३६ ॥ बोगनगमका नाति सम्म यो जपेत् मदा । क तो नेति मूक्तेन विषान् मान् व्यपोहति ।। ३ ।। यो जात इति मन मवान कामानवाप्न यात् । गणानामिति मूकन निग्धमानोलान तमं ।। ३८ ॥ यो में राजनितोमान्नु दुःस्वप्नशमनीमचं । अध्वनि प्रस्थिती बम्त पश्येत मत्थितं ॥ ३८ ॥ अप्रशस्त प्रगत वा कुविदङ्ग इमं जपेत । द्वाविंशकं जपन मूक्तमाध्यात्मिक मनुत्तमं ॥ ४० ॥ पर्वस प्रयती निन्यूमिष्टान् कामान् ममथुते । एसए वेति जपन् मक जुख दाज्यं ममाहितः ।। ४१ ॥ । भोजनधाप्रयाकामिनि , ग.. वन , नित्य मनमपनि मलिक कच!