पृष्ठम्:अग्निपुराणम्.pdf/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२५७ अध्यायः ।] वाकपारुष्यादिप्रकरणं। ४१२ प्रयुक्त' अपंथं कुर्व वयोग्यो योग्य कर्मकृत् ॥ ३० ॥ सषक्षुद्रपशूनाञ्च पूंस्त्वस्य प्रतिघातक्तत् । साधारणस्यापलापो दासोगर्भविनायकत् ॥ ३१ ॥ पितापुत्र स्वसभासदम्पत्याचार्यशिष्यकाः । एषामपतितान्योन्यन्यागो न शानद गड़भाक् ॥ ३२ ॥ वमानस्त्रीन् पणान् दण्डया नेजक म्स परांशकम् । विक्रयावक्रयाधानयाचितेष पयान दश ॥ ३३ ॥ . मुलाशामनमानानां कूटकनाणकस्य च । एभित्र व्यवहता यः म दाप्यो दगडमत्तमम ॥ ३४ ॥ अकूट कूट कं ते कूटं यवाण्यटकम् । स नाग कपरीक्षो तु दाप्य: प्रथममाहमम् ॥ ३५ ॥ भिषङ मिथ्याचरन् दाप्यस्ति यक्ष प्रथम दमम । मानुषे मध्यमं राजमानषेपत्त मन्तथा ॥ ३६ ॥ अबध्य वय बनाति बध्यं यश प्रमुवति । अप्रामव्यवहारच मदाप्यो दममतमम ॥ ३०॥ मानेन तुलया वापि योऽशमटमकं करेन् । हाविंशतिपणान् दाप्या हो हानी न कल्पितम् ॥ १८ ॥ भेषज हलवण गन्धधान्य गुड़ादिए । पण्येष प्रक्षिपन् होन पगान्दा प्यम्त धीमुग । २८.॥ मध्य कुर्वनाम मा कामगिन्धिनां । अर्थ म्य कामं सहि वा महम्रो दण्ड उच्यते ॥ ४० ॥ रामि स्थाप्यते योऽर्थः प्रत्यहं लेन विक्रयः । यो वा निम्नवस्तम्माणिमा लाभक्त ममतः ॥ ४१ ॥'