पृष्ठम्:अग्निपुराणम्.pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

___ अग्निपुराणे [२५७ अध्याय: । दाप्यो दगडच यो यस्मिन् कलहे समुदाशतः ॥ १८ ॥ तरिकः स्थलज शुल्क गन् दण्डा: पणान्दश । ब्राह्मणप्रतिवेश्या नामेतदेवानिमन्त्रणे ॥ २० ॥ अभिघाले तथा भेदे च्छ दे धावपातने। . पणादाभ्यः पञ्चदशविंशति तत्त्रयन्त था ॥ २१॥ दुःम्बोत्पादिग्ग हे द्रश्यं विपन् प्राणहरं तथा । पाडगाव: पणान् दाप्यो द्वितीयो मध्यमन्दमम् ॥ २२ ॥ दुःखे च शं.णितोत्पादे शाखाङ्गदने तथा । दण्ड : तुद्रपशूनां स्थाष्ट्रिय साप्रभृतिः कमात् ॥ २३ ॥ लिङ्गस्य छेदने मृत्ती मध्यमो मूल्य मेव च । महापशूनामेतेषु स्थाने घु हिगुणा दमाः ॥ २४ ॥ प्ररोहियाविना शाखास्कन्धसर्व विदारणे । उपजीव्यद्रुमागासु विशतेईि गुणा दमा:(१) ॥ २५ ॥ यः साहसास्यति स दाग्यो दिगुणन्दमम् । यस्त्वेवमुक्षाहं दाता कारयेत् स चतुर्गुणम् ॥ २६ ॥ पा-कोशातिक्रमकाजायाप्रहारदः । सन्दिष्ट स्याप्रदाता च समुद्रग्रहभेदकः ॥ २०॥ सामन्तकुलिकादीनामपकारस्थ कारकः । पञ्चाशत्पगिाको दण्ड एषामिसि विमित्यः २८॥ स्वच्छन्दविववागामी विक्रष्टे नाभिधायकः । प्रकारणे च विकोष्टा पण्डाल योत्तमान् स्पशन् ॥ २८॥ शूद्रः प्रनजिताभाच्च दैवे पैत्रेय न भोजकः । प्ररोतिमा.नामिया मिररिस दमा रत्यकमः पादः .पुसमाधि।