पृष्ठम्:अग्निपुराणम्.pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ अग्निपुराणे [२५७ अध्यायः । स्वदेशपण्ये तु गतं बरिणम् ग्रहीत पञ्चकं । दशकं पारदेश्ये रु यः सद्य: क्रयविक्रयौ ॥ ४२ ॥ पण्यस्योपरि संस्थाप्य व्ययं पण्यममज्जवं । अर्थाऽनुग्रहकर कार्यः क्रतर्विक्रेतुरेव च ॥४३॥ . ग्रहीतमल्य यः पण्य केतुर्नैव प्रयति । मोदयन्तस्य दाप्योऽसौ दिग्लाभं वा दिगागते ॥ ४४ ॥ विनोतमपि विक्रेयं पूर्व क्रेतयं गृङ्गति । हानियेत् केलदोषेण क्रेतरेव हि मा भवेत् ॥ ४५ ॥ राजदेवीपघातेन पण्ये दोषमपागते । • हानिवि के तुरेवासी याचित स्याप्रय छ तः ॥ ४६ ॥ अन्यहम् च विक्रीतं दुष्ट वा दुश्वद्यदि । विक्रोनौते दमस्तव नन्म ल्यादहिगुणो भवेत् ॥ ४ ॥ शव विच बणिजा पण्यानामविजानता। कोत्वा नानुशयः कार्य: कुर्वन् षड़ भागदण्डभाक् ॥ ४८॥ समवायेन बणिजां लाभार्थ कर्म कुर्वतां । लाभालाभा यथा ट्रव्य यथा वा संविदा कतौ ॥४८॥ प्रतिषिद्धमनादिष्टं प्रमादाद्यञ्च नाशितं । म तह वाहिलवाञ्च रक्षिताहशमांशभाक ॥ ५ ॥ अर्थप्रक्षेपणाशि भागं शुल्क नृपो हरेत् । व्यासित राजयो ग्यश्च विक्रोस राजगामि तत् ॥ ५१ ॥ मिथ्या वदन् परोमाग एल्कस्थानादपक्रमन् । दाप्यस्वगुणं पथ सव्याजक्र विक्रयौ ।। ५२ ॥ देशान्तरगते प्रेते व्यदायादबान्धवाः।