पृष्ठम्:अग्निपुराणम्.pdf/४२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ अग्निपुराग [२५५ अध्यायः। निर्वास्या व्यभिचारिस्थः प्रतिकूलास्तथैव च ॥ २८ ॥ पितुमातपतिभ्रातृदतमध्यम्न्युपागतं । आधिवेदनिकश्चैव स्त्रीधनं परिकीर्तितं ॥ ३० ॥ धन्धदत्तं तथा शुल्कमन्वाधेयकमेव च । अप्रजायामतीतायां बान्धवास्तद वान युः ॥ ३१ ॥ अप्रजास्त्रीधनं भर्त्त बर्बाह्यादिषु चतुष्पैपि । दुहिटणां प्रसता धेच्छ्रेषे तु पिढगामि तत् ॥ ३२ ॥ दत्वा कन्यां हरन् दगडयो व्ययं दद्याच सोदयम् । मृतायां दत्तमादद्यात् परिशोध्योभयव्ययम ॥ ३३ ॥ दुर्भिक्ष धर्मकार्य च व्याधी संप्रतिरोधके । महोतं स्त्रोधनं भर्ता न स्त्रिये दातुमहति ॥ ३४ ॥ अधिवित्तस्त्रियै दद्यादाधिवेदनिक समम् । न द स्त्रीधनं यस्य दत्ते त्वच प्रकीर्तितम् ॥ ३५ ॥ विभागनिनवे जातिबन्धुसास्थभिलेखितैः । विभागभावना या गृहक्षेत्रश्च यौसकैः ॥ ३६॥ ५त्याग्नेये महापुराणे दायविभागी नाम पञ्चपञ्चाशदधिक द्विशततमोऽध्यायः ॥